Original

एवं दत्तास्मि रामाय तदा तस्मिन्स्वयं वरे ।अनुरक्ता च धर्मेण पतिं वीर्यवतां वरम् ॥ ५२ ॥

Segmented

एवम् दत्ता अस्मि रामाय तदा तस्मिन् स्वयंवरे अनुरक्ता च धर्मेण पतिम् वीर्यवताम् वरम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
दत्ता दा pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
रामाय राम pos=n,g=m,c=4,n=s
तदा तदा pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
स्वयंवरे स्वयंवर pos=n,g=m,c=7,n=s
अनुरक्ता अनुरञ्ज् pos=va,g=f,c=1,n=s,f=part
pos=i
धर्मेण धर्म pos=n,g=m,c=3,n=s
पतिम् पति pos=n,g=m,c=2,n=s
वीर्यवताम् वीर्यवत् pos=a,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s