Original

मम चैवानुजा साध्वी ऊर्मिला प्रियदर्शना ।भार्यार्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम् ॥ ५१ ॥

Segmented

मम च एव अनुजा साध्वी ऊर्मिला प्रिय-दर्शना भार्या-अर्थे लक्ष्मणस्य अपि दत्ता पित्रा मम स्वयम्

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
अनुजा अनुजा pos=n,g=f,c=1,n=s
साध्वी साधु pos=a,g=f,c=1,n=s
ऊर्मिला ऊर्मिला pos=n,g=f,c=1,n=s
प्रिय प्रिय pos=a,comp=y
दर्शना दर्शन pos=n,g=f,c=1,n=s
भार्या भार्या pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
लक्ष्मणस्य लक्ष्मण pos=n,g=m,c=6,n=s
अपि अपि pos=i
दत्ता दा pos=va,g=f,c=1,n=s,f=part
पित्रा पितृ pos=n,g=m,c=3,n=s
मम मद् pos=n,g=,c=6,n=s
स्वयम् स्वयम् pos=i