Original

यां वृत्तिं वर्तते रामः कौसल्यायां महाबलः ।तामेव नृपनारीणामन्यासामपि वर्तते ॥ ५ ॥

Segmented

याम् वृत्तिम् वर्तते रामः कौसल्यायाम् महा-बलः ताम् एव नृप-नारीणाम् अन्यासाम् अपि वर्तते

Analysis

Word Lemma Parse
याम् यद् pos=n,g=f,c=2,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
रामः राम pos=n,g=m,c=1,n=s
कौसल्यायाम् कौसल्या pos=n,g=f,c=7,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
एव एव pos=i
नृप नृप pos=n,comp=y
नारीणाम् नारी pos=n,g=f,c=6,n=p
अन्यासाम् अन्य pos=n,g=f,c=6,n=p
अपि अपि pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat