Original

दीयमानां न तु तदा प्रतिजग्राह राघवः ।अविज्ञाय पितुश्छन्दमयोध्याधिपतेः प्रभोः ॥ ४९ ॥

Segmented

दीयमानाम् न तु तदा प्रतिजग्राह राघवः अविज्ञाय पितुः छन्दम् अयोध्या-अधिपतेः प्रभोः

Analysis

Word Lemma Parse
दीयमानाम् दा pos=va,g=f,c=2,n=s,f=part
pos=i
तु तु pos=i
तदा तदा pos=i
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
राघवः राघव pos=n,g=m,c=1,n=s
अविज्ञाय अविज्ञाय pos=i
पितुः पितृ pos=n,g=m,c=6,n=s
छन्दम् छन्द pos=n,g=m,c=2,n=s
अयोध्या अयोध्या pos=n,comp=y
अधिपतेः अधिपति pos=n,g=m,c=6,n=s
प्रभोः प्रभु pos=a,g=m,c=6,n=s