Original

ततोऽहं तत्र रामाय पित्रा सत्याभिसंधिना ।उद्यता दातुमुद्यम्य जलभाजनमुत्तमम् ॥ ४८ ॥

Segmented

ततो ऽहम् तत्र रामाय पित्रा सत्य-अभिसंधि उद्यता दातुम् उद्यम्य जल-भाजनम् उत्तमम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
तत्र तत्र pos=i
रामाय राम pos=n,g=m,c=4,n=s
पित्रा पितृ pos=n,g=m,c=3,n=s
सत्य सत्य pos=a,comp=y
अभिसंधि अभिसंधि pos=n,g=m,c=3,n=s
उद्यता उद्यम् pos=va,g=f,c=1,n=s,f=part
दातुम् दा pos=vi
उद्यम्य उद्यम् pos=vi
जल जल pos=n,comp=y
भाजनम् भाजन pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s