Original

तेन पूरयता वेगान्मध्ये भग्नं द्विधा धनुः ।तस्य शब्दोऽभवद्भीमः पतितस्याशनेरिव ॥ ४७ ॥

Segmented

तेन पूरयता वेगान् मध्ये भग्नम् द्विधा धनुः तस्य शब्दो ऽभवद् भीमः पतितस्य अशनि इव

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
पूरयता पूरय् pos=va,g=m,c=3,n=s,f=part
वेगान् वेग pos=n,g=m,c=5,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
भग्नम् भञ्ज् pos=va,g=n,c=1,n=s,f=part
द्विधा द्विधा pos=i
धनुः धनुस् pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
शब्दो शब्द pos=n,g=m,c=1,n=s
ऽभवद् भू pos=v,p=3,n=s,l=lan
भीमः भीम pos=a,g=m,c=1,n=s
पतितस्य पत् pos=va,g=m,c=6,n=s,f=part
अशनि अशनि pos=n,g=m,c=6,n=s
इव इव pos=i