Original

प्रोवाच पितरं तत्र राघवो रामलक्ष्मणौ ।सुतौ दशरथस्येमौ धनुर्दर्शनकाङ्क्षिणौ ।इत्युक्तस्तेन विप्रेण तद्धनुः समुपानयत् ॥ ४५ ॥

Segmented

सुतौ दशरथस्य इमौ धनुः-दर्शन-काङ्क्षिनः इत्य् उक्तस् तेन विप्रेण तद् धनुः समुपानयत्

Analysis

Word Lemma Parse
सुतौ सुत pos=n,g=m,c=1,n=d
दशरथस्य दशरथ pos=n,g=m,c=6,n=s
इमौ इदम् pos=n,g=m,c=1,n=d
धनुः धनुस् pos=n,comp=y
दर्शन दर्शन pos=n,comp=y
काङ्क्षिनः काङ्क्षिन् pos=a,g=m,c=2,n=d
इत्य् इति pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
विप्रेण विप्र pos=n,g=m,c=3,n=s
तद् तद् pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
समुपानयत् समुपानी pos=v,p=3,n=s,l=lan