Original

लक्ष्मणेन सह भ्रात्रा रामः सत्यपराक्रमः ।विश्वामित्रस्तु धर्मात्मा मम पित्रा सुपूजितः ॥ ४४ ॥

Segmented

लक्ष्मणेन सह भ्रात्रा रामः सत्य-पराक्रमः विश्वामित्रस् तु धर्म-आत्मा मम पित्रा सु पूजितः

Analysis

Word Lemma Parse
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
सह सह pos=i
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
रामः राम pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
विश्वामित्रस् विश्वामित्र pos=n,g=m,c=1,n=s
तु तु pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
पित्रा पितृ pos=n,g=m,c=3,n=s
सु सु pos=i
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part