Original

सुदीर्घस्य तु कालस्य राघवोऽयं महाद्युतिः ।विश्वामित्रेण सहितो यज्ञं द्रष्टुं समागतः ॥ ४३ ॥

Segmented

सु दीर्घस्य तु कालस्य राघवो ऽयम् महा-द्युतिः विश्वामित्रेण सहितो यज्ञम् द्रष्टुम् समागतः

Analysis

Word Lemma Parse
सु सु pos=i
दीर्घस्य दीर्घ pos=a,g=m,c=6,n=s
तु तु pos=i
कालस्य काल pos=n,g=m,c=6,n=s
राघवो राघव pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
विश्वामित्रेण विश्वामित्र pos=n,g=m,c=3,n=s
सहितो सहित pos=a,g=m,c=1,n=s
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
द्रष्टुम् दृश् pos=vi
समागतः समागम् pos=va,g=m,c=1,n=s,f=part