Original

तच्च दृष्ट्वा धनुःश्रेष्ठं गौरवाद्गिरिसंनिभम् ।अभिवाद्य नृपा जग्मुरशक्तास्तस्य तोलने ॥ ४२ ॥

Segmented

तच् च दृष्ट्वा धनुः श्रेष्ठम् गौरवाद् गिरि-संनिभम् अभिवाद्य नृपा जग्मुः अशक्तास् तस्य तोलने

Analysis

Word Lemma Parse
तच् तद् pos=n,g=n,c=2,n=s
pos=i
दृष्ट्वा दृश् pos=vi
धनुः धनुस् pos=n,g=n,c=2,n=s
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=2,n=s
गौरवाद् गौरव pos=n,g=n,c=5,n=s
गिरि गिरि pos=n,comp=y
संनिभम् संनिभ pos=a,g=n,c=2,n=s
अभिवाद्य अभिवादय् pos=vi
नृपा नृप pos=n,g=m,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
अशक्तास् अशक्त pos=a,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
तोलने तोलन pos=n,g=n,c=7,n=s