Original

इदं च धनुरुद्यम्य सज्यं यः कुरुते नरः ।तस्य मे दुहिता भार्या भविष्यति न संशयः ॥ ४१ ॥

Segmented

इदम् च धनुः उद्यम्य सज्यम् यः कुरुते नरः तस्य मे दुहिता भार्या भविष्यति न संशयः

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
pos=i
धनुः धनुस् pos=n,g=n,c=2,n=s
उद्यम्य उद्यम् pos=vi
सज्यम् सज्य pos=a,g=n,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
नरः नर pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
दुहिता दुहितृ pos=n,g=f,c=1,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
pos=i
संशयः संशय pos=n,g=m,c=1,n=s