Original

तद्धनुः प्राप्य मे पित्रा व्याहृतं सत्यवादिना ।समवाये नरेन्द्राणां पूर्वमामन्त्र्य पार्थिवान् ॥ ४० ॥

Segmented

तद् धनुः प्राप्य मे पित्रा व्याहृतम् सत्य-वादिना समवाये नरेन्द्राणाम् पूर्वम् आमन्त्र्य पार्थिवान्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
मे मद् pos=n,g=,c=6,n=s
पित्रा पितृ pos=n,g=m,c=3,n=s
व्याहृतम् व्याहृ pos=va,g=n,c=1,n=s,f=part
सत्य सत्य pos=n,comp=y
वादिना वादिन् pos=a,g=m,c=3,n=s
समवाये समवाय pos=n,g=m,c=7,n=s
नरेन्द्राणाम् नरेन्द्र pos=n,g=m,c=6,n=p
पूर्वम् पूर्वम् pos=i
आमन्त्र्य आमन्त्रय् pos=vi
पार्थिवान् पार्थिव pos=n,g=m,c=2,n=p