Original

किं पुनर्यो गुणश्लाघ्यः सानुक्रोशो जितेन्द्रियः ।स्थिरानुरागो धर्मात्मा मातृवर्ती पितृ प्रियः ॥ ४ ॥

Segmented

किम् पुनः यो गुण-श्लाघनीयः स अनुक्रोशः जित-इन्द्रियः स्थिर-अनुरागः धर्म-आत्मा मातृ-वर्ती पितृ-प्रियः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
यो यद् pos=n,g=m,c=1,n=s
गुण गुण pos=n,comp=y
श्लाघनीयः श्लाघ् pos=va,g=m,c=1,n=s,f=krtya
pos=i
अनुक्रोशः अनुक्रोश pos=n,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
स्थिर स्थिर pos=a,comp=y
अनुरागः अनुराग pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
मातृ मातृ pos=n,comp=y
वर्ती वर्तिन् pos=a,g=m,c=1,n=s
पितृ पितृ pos=n,comp=y
प्रियः प्रिय pos=a,g=m,c=1,n=s