Original

तस्य बुद्धिरियं जाता चिन्तयानस्य संततम् ।स्वयं वरं तनूजायाः करिष्यामीति धीमतः ॥ ३७ ॥

Segmented

तस्य बुद्धिः इयम् जाता चिन्तयानस्य संततम् स्वयंवरम् तनूजायाः करिष्यामि इति धीमतः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
जाता जन् pos=va,g=f,c=1,n=s,f=part
चिन्तयानस्य चिन्तय् pos=va,g=m,c=6,n=s,f=part
संततम् संततम् pos=i
स्वयंवरम् स्वयंवर pos=n,g=m,c=2,n=s
तनूजायाः तनूजा pos=n,g=f,c=6,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
इति इति pos=i
धीमतः धीमत् pos=a,g=m,c=6,n=s