Original

अयोनिजां हि मां ज्ञात्वा नाध्यगच्छत्स चिन्तयन् ।सदृशं चानुरूपं च महीपालः पतिं मम ॥ ३६ ॥

Segmented

अयोनिजाम् हि माम् ज्ञात्वा न अध्यगच्छत् स चिन्तयन् सदृशम् च अनुरूपम् च महीपालः पतिम् मम

Analysis

Word Lemma Parse
अयोनिजाम् अयोनिज pos=a,g=f,c=2,n=s
हि हि pos=i
माम् मद् pos=n,g=,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
pos=i
अध्यगच्छत् अधिगम् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part
सदृशम् सदृश pos=a,g=m,c=2,n=s
pos=i
अनुरूपम् अनुरूप pos=a,g=m,c=2,n=s
pos=i
महीपालः महीपाल pos=n,g=m,c=1,n=s
पतिम् पति pos=n,g=m,c=2,n=s
मम मद् pos=n,g=,c=6,n=s