Original

सदृशाच्चापकृष्टाच्च लोके कन्यापिता जनात् ।प्रधर्षणामवाप्नोति शक्रेणापि समो भुवि ॥ ३४ ॥

Segmented

सदृशाच् च अपकृष्टात् च लोके कन्या-पिता जनात् प्रधर्षणाम् अवाप्नोति शक्रेण अपि समो भुवि

Analysis

Word Lemma Parse
सदृशाच् सदृश pos=a,g=m,c=5,n=s
pos=i
अपकृष्टात् अपकृष् pos=va,g=m,c=5,n=s,f=part
pos=i
लोके लोक pos=n,g=m,c=7,n=s
कन्या कन्या pos=n,comp=y
पिता पितृ pos=n,g=m,c=1,n=s
जनात् जन pos=n,g=m,c=5,n=s
प्रधर्षणाम् प्रधर्षण pos=n,g=f,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
शक्रेण शक्र pos=n,g=m,c=3,n=s
अपि अपि pos=i
समो सम pos=n,g=m,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s