Original

पतिसंयोगसुलभं वयो दृष्ट्वा तु मे पिता ।चिन्तामभ्यगमद्दीनो वित्तनाशादिवाधनः ॥ ३३ ॥

Segmented

पति-संयोग-सुलभम् वयो दृष्ट्वा तु मे पिता चिन्ताम् अभ्यगमद् दीनो वित्त-नाशात् इव अधनः

Analysis

Word Lemma Parse
पति पति pos=n,comp=y
संयोग संयोग pos=n,comp=y
सुलभम् सुलभ pos=a,g=n,c=2,n=s
वयो वयस् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
पिता पितृ pos=n,g=m,c=1,n=s
चिन्ताम् चिन्ता pos=n,g=f,c=2,n=s
अभ्यगमद् अभिगम् pos=v,p=3,n=s,l=lun
दीनो दीन pos=a,g=m,c=1,n=s
वित्त वित्त pos=n,comp=y
नाशात् नाश pos=n,g=m,c=5,n=s
इव इव pos=i
अधनः अधन pos=a,g=m,c=1,n=s