Original

अनपत्येन च स्नेहादङ्कमारोप्य च स्वयम् ।ममेयं तनयेत्युक्त्वा स्नेहो मयि निपातितः ॥ २९ ॥

Segmented

अनपत्येन च स्नेहाद् अङ्कम् आरोप्य च स्वयम् मे इयम् तनया इति उक्त्वा स्नेहो मयि निपातितः

Analysis

Word Lemma Parse
अनपत्येन अनपत्य pos=a,g=m,c=3,n=s
pos=i
स्नेहाद् स्नेह pos=n,g=m,c=5,n=s
अङ्कम् अङ्क pos=n,g=m,c=2,n=s
आरोप्य आरोपय् pos=vi
pos=i
स्वयम् स्वयम् pos=i
मे मद् pos=n,g=,c=6,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
तनया तनया pos=n,g=f,c=1,n=s
इति इति pos=i
उक्त्वा वच् pos=vi
स्नेहो स्नेह pos=n,g=m,c=1,n=s
मयि मद् pos=n,g=,c=7,n=s
निपातितः निपातय् pos=va,g=m,c=1,n=s,f=part