Original

स मां दृष्ट्वा नरपतिर्मुष्टिविक्षेपतत्परः ।पांशु गुण्ठित सर्वाङ्गीं विस्मितो जनकोऽभवत् ॥ २८ ॥

Segmented

स माम् दृष्ट्वा नरपतिः मुष्टि-विक्षेप-तत्परः पांशु-गुण्ठय्-सर्व-अङ्गीम् विस्मितो जनको ऽभवत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
दृष्ट्वा दृश् pos=vi
नरपतिः नरपति pos=n,g=m,c=1,n=s
मुष्टि मुष्टि pos=n,comp=y
विक्षेप विक्षेप pos=n,comp=y
तत्परः तत्पर pos=a,g=m,c=1,n=s
पांशु पांशु pos=n,comp=y
गुण्ठय् गुण्ठय् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
अङ्गीम् अङ्ग pos=a,g=f,c=2,n=s
विस्मितो विस्मि pos=va,g=m,c=1,n=s,f=part
जनको जनक pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan