Original

तस्य लाङ्गलहस्तस्य कर्षतः क्षेत्रमण्डलम् ।अहं किलोत्थिता भित्त्वा जगतीं नृपतेः सुता ॥ २७ ॥

Segmented

तस्य लाङ्गल-हस्तस्य कर्षतः क्षेत्र-मण्डलम् अहम् किल उत्थिता भित्त्वा जगतीम् नृपतेः सुता

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
लाङ्गल लाङ्गल pos=n,comp=y
हस्तस्य हस्त pos=n,g=m,c=6,n=s
कर्षतः कृष् pos=va,g=m,c=6,n=s,f=part
क्षेत्र क्षेत्र pos=n,comp=y
मण्डलम् मण्डल pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
किल किल pos=i
उत्थिता उत्था pos=va,g=f,c=1,n=s,f=part
भित्त्वा भिद् pos=vi
जगतीम् जगती pos=n,g=f,c=2,n=s
नृपतेः नृपति pos=n,g=m,c=6,n=s
सुता सुता pos=n,g=f,c=1,n=s