Original

एवमुक्ता तु सा सीता तां ततो धर्मचारिणीम् ।श्रूयतामिति चोक्त्वा वै कथयामास तां कथाम् ॥ २५ ॥

Segmented

एवम् उक्ता तु सा सीता ताम् ततो धर्म-चारिणीम् श्रूयताम् इति च उक्त्वा वै कथयामास ताम् कथाम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
तु तु pos=i
सा तद् pos=n,g=f,c=1,n=s
सीता सीता pos=n,g=f,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
ततो ततस् pos=i
धर्म धर्म pos=n,comp=y
चारिणीम् चारिन् pos=a,g=f,c=2,n=s
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
इति इति pos=i
pos=i
उक्त्वा वच् pos=vi
वै वै pos=i
कथयामास कथय् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
कथाम् कथा pos=n,g=f,c=2,n=s