Original

तां कथां श्रोतुमिच्छामि विस्तरेण च मैथिलि ।यथानुभूतं कार्त्स्न्येन तन्मे त्वं वक्तुमर्हसि ॥ २४ ॥

Segmented

ताम् कथाम् श्रोतुम् इच्छामि विस्तरेण च मैथिलि यथा अनुभूतम् कार्त्स्न्येन तन् मे त्वम् वक्तुम् अर्हसि

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
कथाम् कथा pos=n,g=f,c=2,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
pos=i
मैथिलि मैथिली pos=n,g=f,c=8,n=s
यथा यथा pos=i
अनुभूतम् अनुभू pos=va,g=n,c=1,n=s,f=part
कार्त्स्न्येन कार्त्स्न्य pos=n,g=n,c=3,n=s
तन् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=4,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वक्तुम् वच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat