Original

स्वयंवरे किल प्राप्ता त्वमनेन यशस्विना ।राघवेणेति मे सीते कथा श्रुतिमुपागता ॥ २३ ॥

Segmented

स्वयंवरे किल प्राप्ता त्वम् अनेन यशस्विना राघवेन इति मे सीते कथा श्रुतिम् उपागता

Analysis

Word Lemma Parse
स्वयंवरे स्वयंवर pos=n,g=m,c=7,n=s
किल किल pos=i
प्राप्ता प्राप् pos=va,g=f,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
यशस्विना यशस्विन् pos=a,g=m,c=3,n=s
राघवेन राघव pos=n,g=m,c=3,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
सीते सीता pos=n,g=f,c=8,n=s
कथा कथा pos=n,g=f,c=1,n=s
श्रुतिम् श्रुति pos=n,g=f,c=2,n=s
उपागता उपागम् pos=va,g=f,c=1,n=s,f=part