Original

नैतदाश्चर्यमार्याया यन्मां त्वमनुभाषसे ।विदितं तु ममाप्येतद्यथा नार्याः पतिर्गुरुः ॥ २ ॥

Segmented

न एतत् आश्चर्यम् आर्याया यन् माम् त्वम् अनुभाषसे विदितम् तु मे अपि एतद् यथा नार्याः पतिः गुरुः

Analysis

Word Lemma Parse
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
आश्चर्यम् आश्चर्य pos=n,g=n,c=1,n=s
आर्याया आर्य pos=a,g=f,c=6,n=s
यन् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अनुभाषसे अनुभाष् pos=v,p=2,n=s,l=lat
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
एतद् एतद् pos=n,g=n,c=1,n=s
यथा यथा pos=i
नार्याः नारी pos=n,g=f,c=6,n=s
पतिः पति pos=n,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s