Original

अङ्गरागेण दिव्येन लिप्ताङ्गी जनकात्मजे ।शोभयिष्यामि भर्तारं यथा श्रीर्विष्णुमव्ययम् ॥ १९ ॥

Segmented

अङ्गरागेण दिव्येन लिप्त-अङ्गी जनकात्मजे शोभयिष्यामि भर्तारम् यथा श्रीः विष्णुम् अव्ययम्

Analysis

Word Lemma Parse
अङ्गरागेण अङ्गराग pos=n,g=m,c=3,n=s
दिव्येन दिव्य pos=a,g=m,c=3,n=s
लिप्त लिप् pos=va,comp=y,f=part
अङ्गी अङ्ग pos=a,g=f,c=1,n=s
जनकात्मजे जनकात्मजा pos=n,g=f,c=8,n=s
शोभयिष्यामि शोभय् pos=v,p=1,n=s,l=lrt
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
यथा यथा pos=i
श्रीः श्री pos=n,g=f,c=1,n=s
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
अव्ययम् अव्यय pos=a,g=m,c=2,n=s