Original

मया दत्तमिदं सीते तव गात्राणि शोभयेत् ।अनुरूपमसंक्लिष्टं नित्यमेव भविष्यति ॥ १८ ॥

Segmented

मया दत्तम् इदम् सीते तव गात्राणि शोभयेत् अनुरूपम् असंक्लिष्टम् नित्यम् एव भविष्यति

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
सीते सीता pos=n,g=f,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
गात्राणि गात्र pos=n,g=n,c=1,n=p
शोभयेत् शोभय् pos=v,p=3,n=s,l=vidhilin
अनुरूपम् अनुरूप pos=a,g=n,c=1,n=s
असंक्लिष्टम् असंक्लिष्ट pos=a,g=n,c=1,n=s
नित्यम् नित्यम् pos=i
एव एव pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt