Original

सा त्वेवमुक्ता धर्मज्ञा तया प्रीततराभवत् ।सफलं च प्रहर्षं ते हन्त सीते करोम्यहम् ॥ १६ ॥

Segmented

सा त्व् एवम् उक्ता धर्म-ज्ञा तया प्रीततरा अभवत् स फलम् च प्रहर्षम् ते हन्त सीते करोम्य् अहम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
त्व् तु pos=i
एवम् एवम् pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
ज्ञा ज्ञ pos=a,g=f,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
प्रीततरा प्रीततर pos=a,g=f,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
pos=i
फलम् फल pos=n,g=m,c=2,n=s
pos=i
प्रहर्षम् प्रहर्ष pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
हन्त हन्त pos=i
सीते सीता pos=n,g=f,c=8,n=s
करोम्य् कृ pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s