Original

नियमैर्विविधैराप्तं तपो हि महदस्ति मे ।तत्संश्रित्य बलं सीते छन्दये त्वां शुचिव्रते ॥ १४ ॥

Segmented

नियमैः विविधैः आप्तम् तपो हि महद् अस्ति मे तत् संश्रित्य बलम् सीते छन्दये त्वाम् शुचि-व्रते

Analysis

Word Lemma Parse
नियमैः नियम pos=n,g=m,c=3,n=p
विविधैः विविध pos=a,g=m,c=3,n=p
आप्तम् आप् pos=va,g=n,c=1,n=s,f=part
तपो तपस् pos=n,g=n,c=1,n=s
हि हि pos=i
महद् महत् pos=a,g=m,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
संश्रित्य संश्रि pos=vi
बलम् बल pos=n,g=n,c=2,n=s
सीते सीता pos=n,g=f,c=8,n=s
छन्दये छन्दय् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
शुचि शुचि pos=a,comp=y
व्रते व्रत pos=n,g=f,c=8,n=s