Original

ततोऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वचः ।शिरस्याघ्राय चोवाच मैथिलीं हर्षयन्त्युत ॥ १३ ॥

Segmented

ततो ऽनसूया संहृष्टा श्रुत्वा उक्तम् सीतया वचः शिरस्य् आघ्राय च उवाच मैथिलीम् हर्षयन्त्य् उत

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽनसूया अनसूया pos=n,g=f,c=1,n=s
संहृष्टा संहृष् pos=va,g=f,c=1,n=s,f=part
श्रुत्वा श्रु pos=vi
उक्तम् वच् pos=va,g=n,c=2,n=s,f=part
सीतया सीता pos=n,g=f,c=3,n=s
वचः वचस् pos=n,g=n,c=2,n=s
शिरस्य् शिरस् pos=n,g=n,c=7,n=s
आघ्राय आघ्रा pos=vi
pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
मैथिलीम् मैथिली pos=n,g=f,c=2,n=s
हर्षयन्त्य् हर्षय् pos=va,g=f,c=1,n=s,f=part
उत उत pos=i