Original

सावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते ।तथा वृत्तिश्च याता त्वं पतिशुश्रूषया दिवम् ॥ १० ॥

Segmented

सावित्री पति-शुश्रूषाम् कृत्वा स्वर्गे महीयते तथा वृत्तिः च याता त्वम् पति-शुश्रूषया दिवम्

Analysis

Word Lemma Parse
सावित्री सावित्री pos=n,g=f,c=1,n=s
पति पति pos=n,comp=y
शुश्रूषाम् शुश्रूषा pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
स्वर्गे स्वर्ग pos=n,g=m,c=7,n=s
महीयते महीय् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
pos=i
याता या pos=va,g=f,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
पति पति pos=n,comp=y
शुश्रूषया शुश्रूषा pos=n,g=f,c=3,n=s
दिवम् दिव् pos=n,g=m,c=2,n=s