Original

तथैवोष्णं विनिःश्वस्य वृद्धो दशरथो नृपः ।विललापार्तवद्दुःखं गगनासक्तलोचनः ॥ ९ ॥

Segmented

तथा एव उष्णम् विनिःश्वस्य वृद्धो दशरथो नृपः विललाप आर्त-वत् दुःखम् गगन-आसक्त-लोचनः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
उष्णम् उष्ण pos=a,g=n,c=2,n=s
विनिःश्वस्य विनिःश्वस् pos=vi
वृद्धो वृद्ध pos=a,g=m,c=1,n=s
दशरथो दशरथ pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
विललाप विलप् pos=v,p=3,n=s,l=lit
आर्त आर्त pos=a,comp=y
वत् वत् pos=i
दुःखम् दुःख pos=n,g=n,c=2,n=s
गगन गगन pos=n,comp=y
आसक्त आसञ्ज् pos=va,comp=y,f=part
लोचनः लोचन pos=n,g=m,c=1,n=s