Original

स त्रियामा तथार्तस्य चन्द्रमण्डलमण्डिता ।राज्ञो विलपमानस्य न व्यभासत शर्वरी ॥ ८ ॥

Segmented

स त्रियामा तथा आर्तस्य चन्द्र-मण्डली-मण्डिता राज्ञो विलपमानस्य न व्यभासत शर्वरी

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्रियामा त्रियामा pos=n,g=f,c=1,n=s
तथा तथा pos=i
आर्तस्य आर्त pos=a,g=m,c=6,n=s
चन्द्र चन्द्र pos=n,comp=y
मण्डली मण्डल pos=n,comp=y
मण्डिता मण्डय् pos=va,g=f,c=1,n=s,f=part
राज्ञो राजन् pos=n,g=m,c=6,n=s
विलपमानस्य विलप् pos=va,g=m,c=6,n=s,f=part
pos=i
व्यभासत विभास् pos=v,p=3,n=s,l=lan
शर्वरी शर्वरी pos=n,g=f,c=1,n=s