Original

तथा विलपतस्तस्य परिभ्रमितचेतसः ।अस्तमभ्यगमत्सूर्यो रजनी चाभ्यवर्तत ॥ ७ ॥

Segmented

तथा विलपतस् तस्य परिभ्रमय्-चेतसः अस्तम् अभ्यगमत् सूर्यो रजनी च अभ्यवर्तत

Analysis

Word Lemma Parse
तथा तथा pos=i
विलपतस् विलप् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
परिभ्रमय् परिभ्रमय् pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=6,n=s
अस्तम् अस्त pos=n,g=m,c=2,n=s
अभ्यगमत् अभिगम् pos=v,p=3,n=s,l=lun
सूर्यो सूर्य pos=n,g=m,c=1,n=s
रजनी रजनी pos=n,g=f,c=1,n=s
pos=i
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan