Original

यदि सत्यं ब्रवीम्येतत्तदसत्यं भविष्यति ।अकीर्तिरतुला लोके ध्रुवं परिभवश्च मे ॥ ६ ॥

Segmented

यदि सत्यम् ब्रवीम्य् एतत् तद् असत्यम् भविष्यति अकीर्तिः अतुला लोके ध्रुवम् परिभवः च मे

Analysis

Word Lemma Parse
यदि यदि pos=i
सत्यम् सत्य pos=n,g=n,c=2,n=s
ब्रवीम्य् ब्रू pos=v,p=1,n=s,l=lat
एतत् एतद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
असत्यम् असत्य pos=a,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
अकीर्तिः अकीर्ति pos=n,g=f,c=1,n=s
अतुला अतुल pos=a,g=f,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
ध्रुवम् ध्रुवम् pos=i
परिभवः परिभव pos=n,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s