Original

एवमुक्तस्तु कैकेय्या राजा दशरथस्तदा ।प्रत्युवाच ततः क्रुद्धो मुहूर्तं विह्वलन्निव ॥ ४ ॥

Segmented

एवम् उक्तस् तु कैकेय्या राजा दशरथस् तदा प्रत्युवाच ततः क्रुद्धो मुहूर्तम् विह्वलन्न् इव

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
कैकेय्या कैकेयी pos=n,g=f,c=6,n=s
राजा राजन् pos=n,g=m,c=1,n=s
दशरथस् दशरथ pos=n,g=m,c=1,n=s
तदा तदा pos=i
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
मुहूर्तम् मुहूर्त pos=n,g=m,c=2,n=s
विह्वलन्न् विह्वल् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i