Original

त्वं कत्थसे महाराज सत्यवादी दृढव्रतः ।मम चेमं वरं कस्माद्विधारयितुमिच्छसि ॥ ३ ॥

Segmented

त्वम् कत्थसे महा-राज सत्य-वादी दृढ-व्रतः मम च इमम् वरम् कस्माद् विधारयितुम् इच्छसि

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
कत्थसे कत्थ् pos=v,p=2,n=s,l=lat
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सत्य सत्य pos=n,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
दृढ दृढ pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
इमम् इदम् pos=n,g=m,c=2,n=s
वरम् वर pos=n,g=m,c=2,n=s
कस्माद् कस्मात् pos=i
विधारयितुम् विधारय् pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat