Original

ततः स राजा पुनरेव मूर्छितः प्रियामतुष्टां प्रतिकूलभाषिणीम् ।समीक्ष्य पुत्रस्य विवासनं प्रति क्षितौ विसंज्ञो निपपात दुःखितः ॥ १५ ॥

Segmented

ततः स राजा पुनः एव मूर्छितः प्रियाम् अतुष्टाम् प्रतिकूल-भाषिन् समीक्ष्य पुत्रस्य विवासनम् प्रति क्षितौ विसंज्ञो निपपात दुःखितः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
मूर्छितः मूर्छ् pos=va,g=m,c=1,n=s,f=part
प्रियाम् प्रिय pos=a,g=f,c=2,n=s
अतुष्टाम् अतुष्ट pos=a,g=f,c=2,n=s
प्रतिकूल प्रतिकूल pos=a,comp=y
भाषिन् भाषिन् pos=a,g=f,c=2,n=s
समीक्ष्य समीक्ष् pos=vi
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
विवासनम् विवासन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
क्षितौ क्षिति pos=n,g=f,c=7,n=s
विसंज्ञो विसंज्ञ pos=a,g=m,c=1,n=s
निपपात निपत् pos=v,p=3,n=s,l=lit
दुःखितः दुःखित pos=a,g=m,c=1,n=s