Original

विशुद्धभावस्य हि दुष्टभावा ताम्रेक्षणस्याश्रुकलस्य राज्ञः ।श्रुत्वा विचित्रं करुणं विलापं भर्तुर्नृशंसा न चकार वाक्यम् ॥ १४ ॥

Segmented

विशुद्ध-भावस्य हि दुष्ट-भावा ताम्र-ईक्षणस्य अश्रु-कलस्य राज्ञः श्रुत्वा विचित्रम् करुणम् विलापम् भर्तुः नृशंसा न चकार वाक्यम्

Analysis

Word Lemma Parse
विशुद्ध विशुध् pos=va,comp=y,f=part
भावस्य भाव pos=n,g=m,c=6,n=s
हि हि pos=i
दुष्ट दुष् pos=va,comp=y,f=part
भावा भाव pos=n,g=f,c=1,n=s
ताम्र ताम्र pos=n,comp=y
ईक्षणस्य ईक्षण pos=n,g=m,c=6,n=s
अश्रु अश्रु pos=n,comp=y
कलस्य कल pos=a,g=m,c=6,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
श्रुत्वा श्रु pos=vi
विचित्रम् विचित्र pos=a,g=m,c=2,n=s
करुणम् करुण pos=a,g=m,c=2,n=s
विलापम् विलाप pos=n,g=m,c=2,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
नृशंसा नृशंस pos=a,g=f,c=1,n=s
pos=i
चकार कृ pos=v,p=3,n=s,l=lit
वाक्यम् वाक्य pos=n,g=n,c=2,n=s