Original

साधुवृत्तस्य दीनस्य त्वद्गतस्य गतायुषः ।प्रसादः क्रियतां देवि भद्रे राज्ञो विशेषतः ॥ १२ ॥

Segmented

साधु-वृत्तस्य दीनस्य त्वद्-गतस्य गत-आयुषः प्रसादः क्रियताम् देवि भद्रे राज्ञो विशेषतः

Analysis

Word Lemma Parse
साधु साधु pos=a,comp=y
वृत्तस्य वृत् pos=va,g=m,c=6,n=s,f=part
दीनस्य दीन pos=a,g=m,c=6,n=s
त्वद् त्वद् pos=n,comp=y
गतस्य गम् pos=va,g=m,c=6,n=s,f=part
गत गम् pos=va,comp=y,f=part
आयुषः आयुस् pos=n,g=m,c=6,n=s
प्रसादः प्रसाद pos=n,g=m,c=1,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
देवि देवी pos=n,g=f,c=8,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
विशेषतः विशेषतः pos=i