Original

एवमुक्त्वा ततो राजा कैकेयीं संयताञ्जलिः ।प्रसादयामास पुनः कैकेयीं चेदमब्रवीत् ॥ ११ ॥

Segmented

एवम् उक्त्वा ततो राजा कैकेयीम् संयत-अञ्जलिः प्रसादयामास पुनः कैकेयीम् च इदम् अब्रवीत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
कैकेयीम् कैकेयी pos=n,g=f,c=2,n=s
संयत संयम् pos=va,comp=y,f=part
अञ्जलिः अञ्जलि pos=n,g=m,c=1,n=s
प्रसादयामास प्रसादय् pos=v,p=3,n=s,l=lit
पुनः पुनर् pos=i
कैकेयीम् कैकेयी pos=n,g=f,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan