Original

अतदर्हं महाराजं शयानमतथोचितम् ।ययातिमिव पुण्यान्ते देवलोकात्परिच्युतम् ॥ १ ॥

Segmented

अतदर्हम् महा-राजम् शयानम् अतथोचितम् ययातिम् इव पुण्य-अन्ते देव-लोकात् परिच्युतम्

Analysis

Word Lemma Parse
अतदर्हम् अतदर्ह pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
राजम् राज pos=n,g=m,c=2,n=s
शयानम् शी pos=va,g=m,c=2,n=s,f=part
अतथोचितम् अतथोचित pos=a,g=m,c=2,n=s
ययातिम् ययाति pos=n,g=m,c=2,n=s
इव इव pos=i
पुण्य पुण्य pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
देव देव pos=n,comp=y
लोकात् लोक pos=n,g=m,c=5,n=s
परिच्युतम् परिच्यु pos=va,g=m,c=2,n=s,f=part