Original

रामाय चाचचक्षे तां तापसीं धर्मचारिणीम् ।दश वर्षाण्यनावृष्ट्या दग्धे लोके निरन्तरम् ॥ ९ ॥

Segmented

रामाय च आचचक्षे ताम् तापसीम् धर्म-चारिणीम् दश वर्षाण्य् अनावृष्ट्या दग्धे लोके निरन्तरम्

Analysis

Word Lemma Parse
रामाय राम pos=n,g=m,c=4,n=s
pos=i
आचचक्षे आचक्ष् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
तापसीम् तापसी pos=n,g=f,c=2,n=s
धर्म धर्म pos=n,comp=y
चारिणीम् चारिन् pos=a,g=f,c=2,n=s
दश दशन् pos=n,g=n,c=2,n=s
वर्षाण्य् वर्ष pos=n,g=n,c=2,n=p
अनावृष्ट्या अनावृष्टि pos=n,g=f,c=6,n=s
दग्धे दह् pos=va,g=m,c=7,n=s,f=part
लोके लोक pos=n,g=m,c=7,n=s
निरन्तरम् निरन्तरम् pos=i