Original

स्वयमातिथ्यमादिश्य सर्वमस्य सुसत्कृतम् ।सौमित्रिं च महाभागां सीतां च समसान्त्वयत् ॥ ६ ॥

Segmented

स्वयम् आतिथ्यम् आदिश्य सर्वम् अस्य सु सत्कृतम् सौमित्रिम् च महाभागाम् सीताम् च समसान्त्वयत्

Analysis

Word Lemma Parse
स्वयम् स्वयम् pos=i
आतिथ्यम् आतिथ्य pos=n,g=n,c=2,n=s
आदिश्य आदिश् pos=vi
सर्वम् सर्व pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
सु सु pos=i
सत्कृतम् सत्कृ pos=va,g=n,c=2,n=s,f=part
सौमित्रिम् सौमित्रि pos=n,g=m,c=2,n=s
pos=i
महाभागाम् महाभाग pos=a,g=f,c=2,n=s
सीताम् सीता pos=n,g=f,c=2,n=s
pos=i
समसान्त्वयत् संसान्त्वय् pos=v,p=3,n=s,l=lan