Original

सोऽत्रेराश्रममासाद्य तं ववन्दे महायशाः ।तं चापि भगवानत्रिः पुत्रवत्प्रत्यपद्यत ॥ ५ ॥

Segmented

सो ऽत्रेः आश्रमम् आसाद्य तम् ववन्दे महा-यशाः तम् च अपि भगवान् अत्रिः पुत्र-वत् प्रत्यपद्यत

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽत्रेः अत्रि pos=n,g=m,c=6,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
ववन्दे वन्द् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
अत्रिः अत्रि pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
वत् वत् pos=i
प्रत्यपद्यत प्रतिपद् pos=v,p=3,n=s,l=lan