Original

तस्मादन्यत्र गच्छाम इति संचिन्त्य राघवः ।प्रातिष्ठत स वैदेह्या लक्ष्मणेन च संगतः ॥ ४ ॥

Segmented

तस्माद् अन्यत्र गच्छाम इति संचिन्त्य राघवः प्रातिष्ठत स वैदेह्या लक्ष्मणेन च संगतः

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
अन्यत्र अन्यत्र pos=i
गच्छाम गम् pos=v,p=1,n=p,l=lat
इति इति pos=i
संचिन्त्य संचिन्तय् pos=vi
राघवः राघव pos=n,g=m,c=1,n=s
प्रातिष्ठत प्रस्था pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
वैदेह्या वैदेही pos=n,g=f,c=3,n=s
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
pos=i
संगतः संगम् pos=va,g=m,c=1,n=s,f=part