Original

स्कन्धावारनिवेशेन तेन तस्य महात्मनः ।हयहस्तिकरीषैश्च उपमर्दः कृतो भृशम् ॥ ३ ॥

Segmented

स्कन्धावार-निवेशेन तेन तस्य महात्मनः हय-हस्ति-करीषैः च उपमर्दः कृतो भृशम्

Analysis

Word Lemma Parse
स्कन्धावार स्कन्धावार pos=n,comp=y
निवेशेन निवेश pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
हय हय pos=n,comp=y
हस्ति हस्तिन् pos=n,comp=y
करीषैः करीष pos=n,g=m,c=3,n=p
pos=i
उपमर्दः उपमर्द pos=n,g=m,c=1,n=s
कृतो कृ pos=va,g=m,c=1,n=s,f=part
भृशम् भृशम् pos=i