Original

त्वद्विधास्तु गुणैर्युक्ता दृष्टलोकपरावराः ।स्त्रियः स्वर्गे चरिष्यन्ति यथा पुण्यकृतस्तथा ॥ २८ ॥

Segmented

त्वद्विधास् तु गुणैः युक्ता दृष्ट-लोक-परावर स्त्रियः स्वर्गे चरिष्यन्ति यथा पुण्य-कृतः तथा

Analysis

Word Lemma Parse
त्वद्विधास् त्वद्विध pos=a,g=f,c=1,n=p
तु तु pos=i
गुणैः गुण pos=n,g=m,c=3,n=p
युक्ता युज् pos=va,g=f,c=1,n=p,f=part
दृष्ट दृश् pos=va,comp=y,f=part
लोक लोक pos=n,comp=y
परावर परावर pos=n,g=f,c=1,n=p
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
स्वर्गे स्वर्ग pos=n,g=m,c=7,n=s
चरिष्यन्ति चर् pos=v,p=3,n=p,l=lrt
यथा यथा pos=i
पुण्य पुण्य pos=n,comp=y
कृतः कृत् pos=a,g=f,c=1,n=p
तथा तथा pos=i