Original

न त्वेवमवगच्छन्ति गुण दोषमसत्स्त्रियः ।कामवक्तव्यहृदया भर्तृनाथाश्चरन्ति याः ॥ २६ ॥

Segmented

न त्व् एवम् अवगच्छन्ति गुण-दोषम् असत्-स्त्रियः काम-वक्तव्यहृदय भर्तृ-नाथाः चरन्ति याः

Analysis

Word Lemma Parse
pos=i
त्व् तु pos=i
एवम् एवम् pos=i
अवगच्छन्ति अवगम् pos=v,p=3,n=p,l=lat
गुण गुण pos=n,comp=y
दोषम् दोष pos=n,g=m,c=2,n=s
असत् असत् pos=a,comp=y
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
काम काम pos=n,comp=y
वक्तव्यहृदय वक्तव्यहृदय pos=a,g=f,c=1,n=p
भर्तृ भर्तृ pos=n,comp=y
नाथाः नाथ pos=n,g=f,c=1,n=p
चरन्ति चर् pos=v,p=3,n=p,l=lat
याः यद् pos=n,g=f,c=1,n=p