Original

नातो विशिष्टं पश्यामि बान्धवं विमृशन्त्यहम् ।सर्वत्र योग्यं वैदेहि तपः कृतमिवाव्ययम् ॥ २५ ॥

Segmented

न अतस् विशिष्टम् पश्यामि बान्धवम् विमृशन्त्य् अहम् सर्वत्र योग्यम् वैदेहि तपः कृतम् इव अव्ययम्

Analysis

Word Lemma Parse
pos=i
अतस् अतस् pos=i
विशिष्टम् विशिष् pos=va,g=m,c=2,n=s,f=part
पश्यामि दृश् pos=v,p=1,n=s,l=lat
बान्धवम् बान्धव pos=n,g=m,c=2,n=s
विमृशन्त्य् विमृश् pos=va,g=f,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
सर्वत्र सर्वत्र pos=i
योग्यम् योग्य pos=a,g=n,c=1,n=s
वैदेहि वैदेही pos=n,g=f,c=8,n=s
तपः तपस् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
इव इव pos=i
अव्ययम् अव्यय pos=a,g=n,c=1,n=s