Original

दुःशीलः कामवृत्तो वा धनैर्वा परिवर्जितः ।स्त्रीणामार्य स्वभावानां परमं दैवतं पतिः ॥ २४ ॥

Segmented

दुःशीलः काम-वृत्तः वा धनैः वा परिवर्जितः स्त्रीणाम् आर्य-स्वभावानाम् परमम् दैवतम् पतिः

Analysis

Word Lemma Parse
दुःशीलः दुःशील pos=a,g=m,c=1,n=s
काम काम pos=n,comp=y
वृत्तः वृत् pos=va,g=m,c=1,n=s,f=part
वा वा pos=i
धनैः धन pos=n,g=n,c=3,n=p
वा वा pos=i
परिवर्जितः परिवर्जय् pos=va,g=m,c=1,n=s,f=part
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
आर्य आर्य pos=a,comp=y
स्वभावानाम् स्वभाव pos=n,g=f,c=6,n=p
परमम् परम pos=a,g=n,c=1,n=s
दैवतम् दैवत pos=n,g=n,c=1,n=s
पतिः पति pos=n,g=m,c=1,n=s